B 78-6 Vākyasudhā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 78/6
Title: Vākyasudhā
Dimensions: 29.5 x 14 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/736
Remarks:
Reel No. B 78-6 Inventory No. 105342
Title Vākyasudhā and Vākyasudhāprakaraṇaṭīkā
Subject Vedānta
Language Sanskrit
Reference SSP p. 135b, no. 5060
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 30.9 x 13.9 cm
Folios 12
Lines per Folio 15
Foliation figures in upper left-hand margin and lower right-hand margin of the verso
Date of Copying SAM 1801
Place of Deposit NAK
Accession No. 3/736
Manuscript Features
MS is out of focus and illegible.
Excerpts
«Beginning of the root text:»
rūpaṃ dṛśyaṃ locanaṃ dṛk ta(!) dṛśyaṃ dṛaṣṭre mānasaṃ | (!)
dṛśyādhīvṛttayaḥ sākṣī dṛg eva na tu dṛśyate || 1 (fol. 1v10)
nīlapītasthūlasūkṣmahrasvadīrghādibhedataḥ
nānā vidhāni rūpāṇI paśyal(!)locanam ekadhā || 2 || (fol. 2r8)
«Beginning of the commentary:»
oṃ śrīgaṇeśāya namaḥ
namo rāmāya devāya saccidānaṃdamūrttaye |
kṛṣṇāya gurave vyāsaśaṃkarācāryamūrttaye 1
nāmarūpātmaviśvākhyapaṃko ya(llagna īkṣa)te
tadvākyasudhayā plāvya niṣpaṃkaṃ tattvam īkṣatāṃ 2
padārthabuddhir vākyārthajñānahetur iti sthiteḥ
ādau padārthabuddhyarthaḥ paricchedaḥ pravarttate 3 (fol. 1v1–3)
«End of the root text:»
sākṣisthā saaccidānaṃdāḥ saṃbaddhā vyāvahārike
tad dvāreṇānugacchaṃti tathaiva pratibhāsike 43
prātibhāsikajīvasya laye syu vyāvahārike
tallaye sacccidānaṃdā (!) paryavasyaṃti sākṣiṇi 44 (fol. 12r7–8)
saccidānaṃdāḥ sākṣiśabdaṃ(!) nirdiṣṭe pratyagbrahmaṇi paryavasyaṃti śaityādaya iva phenataraṃgagatās tayo(!) laye samudre nānyatra te saṃtīty arthaḥ (fol. 12r11–12)
Colophon
iti vākyasudhāprakaraṇaṭīkā samūlasamāptā samvat 1801 kārtika ❁ śaityādayaḥ (!)1 (fol. 12r12–13)
Microfilm Details
Reel No. B 78/06
Date of Filming not indicated
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 02-05-2008
Bibliography