B 78-6 Vākyasudhā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 78/6
Title: Vākyasudhā
Dimensions: 29.5 x 14 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/736
Remarks:


Reel No. B 78-6 Inventory No. 105342

Title Vākyasudhā and Vākyasudhāprakaraṇaṭīkā

Subject Vedānta

Language Sanskrit

Reference SSP p. 135b, no. 5060

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 30.9 x 13.9 cm

Folios 12

Lines per Folio 15

Foliation figures in upper left-hand margin and lower right-hand margin of the verso

Date of Copying SAM 1801

Place of Deposit NAK

Accession No. 3/736

Manuscript Features

MS is out of focus and illegible.

Excerpts

«Beginning of the root text:»

rūpaṃ dṛśyaṃ locanaṃ dṛk ta(!) dṛśyaṃ dṛaṣṭre mānasaṃ | (!)

dṛśyādhīvṛttayaḥ sākṣī dṛg eva na tu dṛśyate || 1 (fol. 1v10)

nīlapītasthūlasūkṣmahrasvadīrghādibhedataḥ

nānā vidhāni rūpāṇI paśyal(!)locanam ekadhā || 2 || (fol. 2r8)

«Beginning of the commentary:»

oṃ śrīgaṇeśāya namaḥ 

namo rāmāya devāya saccidānaṃdamūrttaye |

kṛṣṇāya gurave vyāsaśaṃkarācāryamūrttaye 1

nāmarūpātmaviśvākhyapaṃko ya(llagna īkṣa)te

tadvākyasudhayā plāvya niṣpaṃkaṃ tattvam īkṣatāṃ 2

padārthabuddhir vākyārthajñānahetur iti sthiteḥ

ādau padārthabuddhyarthaḥ paricchedaḥ pravarttate 3 (fol. 1v1–3)

«End of the root text:»

sākṣisthā saaccidānaṃdāḥ saṃbaddhā vyāvahārike

tad dvāreṇānugacchaṃti tathaiva pratibhāsike 43

prātibhāsikajīvasya laye syu vyāvahārike

tallaye sacccidānaṃdā (!) paryavasyaṃti sākṣiṇi 44 (fol. 12r7–8)

saccidānaṃdāḥ sākṣiśabdaṃ(!) nirdiṣṭe pratyagbrahmaṇi paryavasyaṃti śaityādaya iva phenataraṃgagatās tayo(!) laye samudre nānyatra te saṃtīty arthaḥ (fol. 12r11–12)

Colophon

iti vākyasudhāprakaraṇaṭīkā samūlasamāptā samvat 1801 kārtika ❁ śaityādayaḥ (!)1 (fol. 12r12–13)

Microfilm Details

Reel No. B 78/06

Date of Filming not indicated

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-05-2008

Bibliography